Original

तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः ।सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ २० ॥

Segmented

तत्र अनेन अस्मि संरुद्धो राज्यम् मार्गय् आत्मनः सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृ-सौहृदम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
संरुद्धो संरुध् pos=va,g=m,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
मार्गय् मार्गय् pos=va,g=m,c=3,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
विस्मृत्य विस्मृ pos=vi
भ्रातृ भ्रातृ pos=n,comp=y
सौहृदम् सौहृद pos=n,g=n,c=2,n=s