Original

पादप्रहारैस्तु मया बहुशस्तद्विदारितम् ।ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः ॥ १९ ॥

Segmented

पाद-प्रहारैः तु मया बहुशस् तद् विदारितम् ततो ऽहम् तेन निष्क्रम्य यथा पुनः उपागतः

Analysis

Word Lemma Parse
पाद पाद pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
बहुशस् बहुशस् pos=i
तद् तद् pos=n,g=n,c=1,n=s
विदारितम् विदारय् pos=va,g=n,c=1,n=s,f=part
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
निष्क्रम्य निष्क्रम् pos=vi
यथा यथा pos=i
पुनः पुनर् pos=i
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part