Original

विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः ।यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥ १८ ॥

Segmented

विक्रोशमानस्य तु मे सुग्रीवैः इति पुनः पुनः यदा प्रतिवचो न अस्ति ततो ऽहम् भृश-दुःखितः

Analysis

Word Lemma Parse
विक्रोशमानस्य विक्रुश् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
सुग्रीवैः सुग्रीव pos=n,g=m,c=8,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
यदा यदा pos=i
प्रतिवचो प्रतिवचस् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s