Original

सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् ।निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् ॥ १७ ॥

Segmented

सूदयित्वा तु तम् शत्रुम् विक्रान्तम् दुन्दुभेः सुतम् निष्क्रामन्न् एव पश्यामि बिलस्य पिहितम् मुखम्

Analysis

Word Lemma Parse
सूदयित्वा सूदय् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
दुन्दुभेः दुन्दुभि pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
निष्क्रामन्न् निष्क्रम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
बिलस्य बिल pos=n,g=n,c=6,n=s
पिहितम् पिधा pos=va,g=n,c=2,n=s,f=part
मुखम् मुख pos=n,g=n,c=2,n=s