Original

तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् ।पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ॥ १६ ॥

Segmented

तस्य आस्यात् तु प्रवृत्तेन रुधिर-ओघेन तद् बिलम् पूर्णम् आसीद् दुराक्रामम् स्तनतस् तस्य भू-तले

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आस्यात् आस्य pos=n,g=n,c=5,n=s
तु तु pos=i
प्रवृत्तेन प्रवृत् pos=va,g=m,c=3,n=s,f=part
रुधिर रुधिर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
बिलम् बिल pos=n,g=n,c=1,n=s
पूर्णम् पूर्ण pos=a,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
दुराक्रामम् दुराक्राम pos=a,g=n,c=1,n=s
स्तनतस् स्तन् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s