Original

स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः ।निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह ॥ १५ ॥

Segmented

स तु दृष्टो मया शत्रुः अनिर्वेदाद् भय-आवहः निहतः च मया तत्र सो ऽसुरो बन्धुभिः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अनिर्वेदाद् अनिर्वेद pos=n,g=m,c=5,n=s
भय भय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽसुरो असुर pos=n,g=m,c=1,n=s
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
सह सह pos=i