Original

स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् ।तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ॥ १४ ॥

Segmented

स्थितो ऽयम् इति मत्वा तु प्रविष्टो ऽहम् दुरासदम् तम् च मे मार्गमाणस्य गतः संवत्सरस् तदा

Analysis

Word Lemma Parse
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मत्वा मन् pos=vi
तु तु pos=i
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मार्गमाणस्य मार्ग् pos=va,g=m,c=6,n=s,f=part
गतः गम् pos=va,g=m,c=1,n=s,f=part
संवत्सरस् संवत्सर pos=n,g=m,c=1,n=s
तदा तदा pos=i