Original

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् ।बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १३ ॥

Segmented

अहत्वा न अस्ति मे शक्तिः प्रतिगन्तुम् इतः पुरीम् बिल-द्वारि प्रतीक्ष त्वम् यावद् एनम् निहन्म्य् अहम्

Analysis

Word Lemma Parse
अहत्वा अहत्वा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
प्रतिगन्तुम् प्रतिगम् pos=vi
इतः इतस् pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
बिल बिल pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
प्रतीक्ष प्रतीक्ष् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यावद् यावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
निहन्म्य् निहन् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s