Original

तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् ।अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ १२ ॥

Segmented

तम् प्रविष्टम् विदित्वा तु सु घोरम् सु महत् बिलम् अयम् उक्तो ऽथ मे भ्राता मया तु क्रूर-दर्शनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
विदित्वा विद् pos=vi
तु तु pos=i
सु सु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
मे मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
क्रूर क्रूर pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s