Original

स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः ।प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां तमनुद्रुतौ ।अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम् ॥ ११ ॥

Segmented

स तु दृष्ट्वा एव माम् रात्रौ स द्वितीयम् महा-बलः प्राद्रवद् भय-संत्रस्तः वीक्ष्य आवाम् तम् अनुद्रुतौ अनुद्रुतस् तु वेगेन प्रविवेश महा-बिलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भय भय pos=n,comp=y
संत्रस्तः संत्रस् pos=va,g=m,c=1,n=s,f=part
वीक्ष्य वीक्ष् pos=vi
आवाम् मद् pos=n,g=,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
अनुद्रुतौ अनुद्रु pos=va,g=m,c=1,n=d,f=part
अनुद्रुतस् अनुद्रु pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बिलम् बिल pos=n,g=n,c=2,n=s