Original

तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् ।अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ १० ॥

Segmented

तस्य तद् गर्जितम् श्रुत्वा निःसृतो ऽहम् नृप-आलयात् अनुयातः च माम् तूर्णम् अयम् भ्राता सु दारुणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
गर्जितम् गर्जित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
निःसृतो निःसृ pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
नृप नृप pos=n,comp=y
आलयात् आलय pos=n,g=n,c=5,n=s
अनुयातः अनुया pos=va,g=m,c=1,n=s,f=part
pos=i
माम् मद् pos=n,g=,c=2,n=s
तूर्णम् तूर्णम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s