Original

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् ।अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया ॥ १ ॥

Segmented

ततः क्रोध-समाविष्टम् संरब्धम् तम् उपागतम् अहम् प्रसादयांचक्रे भ्रातरम् प्रिय-काम्या

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोध क्रोध pos=n,comp=y
समाविष्टम् समाविश् pos=va,g=m,c=2,n=s,f=part
संरब्धम् संरब्ध pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
प्रसादयांचक्रे प्रसादय् pos=v,p=1,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s