Original

मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः ।षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ९ ॥

Segmented

मारुतः सुखम् संस्पर्शे वाति चन्दन-शीतलः षट्पदैः अनुकूजद्भिः वनेषु मधु-गन्धि

Analysis

Word Lemma Parse
मारुतः मारुत pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
संस्पर्शे संस्पर्श pos=n,g=m,c=7,n=s
वाति वा pos=v,p=3,n=s,l=lat
चन्दन चन्दन pos=n,comp=y
शीतलः शीतल pos=a,g=m,c=1,n=s
षट्पदैः षट्पद pos=n,g=m,c=3,n=p
अनुकूजद्भिः अनुकूज् pos=va,g=m,c=3,n=p,f=part
वनेषु वन pos=n,g=n,c=7,n=p
मधु मधु pos=n,comp=y
गन्धि गन्धि pos=a,g=n,c=7,n=p