Original

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ ८ ॥

Segmented

प्रस्तरेषु च रम्येषु विविधाः कानन-द्रुमाः वायु-वेग-प्रचलिताः पुष्पैः अवकिरन्ति गाम्

Analysis

Word Lemma Parse
प्रस्तरेषु प्रस्तर pos=n,g=m,c=7,n=p
pos=i
रम्येषु रम्य pos=a,g=m,c=7,n=p
विविधाः विविध pos=a,g=m,c=1,n=p
कानन कानन pos=n,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
प्रचलिताः प्रचल् pos=va,g=m,c=1,n=p,f=part
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
अवकिरन्ति अवकृ pos=v,p=3,n=p,l=lat
गाम् गो pos=n,g=,c=2,n=s