Original

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ।सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव ॥ ७ ॥

Segmented

पश्य रूपाणि सौमित्रे वनानाम् पुष्प-शालिन् सृजताम् पुष्प-वर्षाणि वर्षम् तोयमुचाम् इव

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
रूपाणि रूप pos=n,g=n,c=2,n=p
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
वनानाम् वन pos=n,g=n,c=6,n=p
पुष्प पुष्प pos=n,comp=y
शालिन् शालिन् pos=a,g=n,c=6,n=p
सृजताम् सृज् pos=va,g=n,c=6,n=p,f=part
पुष्प पुष्प pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर्षम् वर्ष pos=n,g=m,c=2,n=s
तोयमुचाम् तोयमुच् pos=n,g=m,c=6,n=p
इव इव pos=i