Original

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः ।गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः ॥ ६ ॥

Segmented

सुख-अनिलः ऽयम् सौमित्रे कालः प्रचुर-मन्मथः गन्धवान् सुरभिः मासो जात-पुष्प-फल-द्रुमः

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
अनिलः अनिल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
कालः काल pos=n,g=m,c=1,n=s
प्रचुर प्रचुर pos=a,comp=y
मन्मथः मन्मथ pos=n,g=m,c=1,n=s
गन्धवान् गन्धवत् pos=a,g=m,c=1,n=s
सुरभिः सुरभि pos=a,g=m,c=1,n=s
मासो मास pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s