Original

अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् ।द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ ५ ॥

Segmented

अधिकम् प्रविभात्य् एतन् नील-पीतम् तु शाद्वलम् द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैः इव अर्पितम्

Analysis

Word Lemma Parse
अधिकम् अधिक pos=a,g=n,c=1,n=s
प्रविभात्य् प्रविभा pos=v,p=3,n=s,l=lat
एतन् एतद् pos=n,g=n,c=1,n=s
नील नील pos=a,comp=y
पीतम् पीत pos=a,g=n,c=1,n=s
तु तु pos=i
शाद्वलम् शाद्वल pos=n,g=n,c=1,n=s
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
परिस्तोमैः परिस्तोम pos=n,g=m,c=3,n=p
इव इव pos=i
अर्पितम् अर्पय् pos=va,g=n,c=1,n=s,f=part