Original

तावृष्यमूकं सहितौ प्रयातौ सुग्रीवशाखामृगसेवितं तम् ।त्रस्तास्तु दृष्ट्वा हरयो बभूवुर्महौजसौ राघवलक्ष्मणौ तौ ॥ ४९ ॥

Segmented

ताव् ऋष्यमूकम् सहितौ प्रयातौ सुग्रीव-शाखामृग-सेवितम् तम् त्रस्तास् तु दृष्ट्वा हरयो बभूवुः महा-ओजस् राघव-लक्ष्मणौ तौ

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
ऋष्यमूकम् ऋष्यमूक pos=n,g=m,c=2,n=s
सहितौ सहित pos=a,g=m,c=1,n=d
प्रयातौ प्रया pos=va,g=m,c=1,n=d,f=part
सुग्रीव सुग्रीव pos=n,comp=y
शाखामृग शाखामृग pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
त्रस्तास् त्रस् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
दृष्ट्वा दृश् pos=vi
हरयो हरि pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=d
राघव राघव pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d