Original

निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च ।उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ ४८ ॥

Segmented

निरीक्षमाणः सहसा महात्मा सर्वम् वनम् निर्झर-कन्दरम् च उद्विग्न-चेताः सह लक्ष्मणेन विचार्य दुःख-उपहतः प्रतस्थे

Analysis

Word Lemma Parse
निरीक्षमाणः निरीक्ष् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
निर्झर निर्झर pos=n,comp=y
कन्दरम् कन्दर pos=n,g=n,c=2,n=s
pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
विचार्य विचारय् pos=vi
दुःख दुःख pos=n,comp=y
उपहतः उपहन् pos=va,g=m,c=1,n=s,f=part
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit