Original

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ।चक्रवाकानुचरितां कारण्डवनिषेविताम् ।प्लवैः क्रौञ्चैश्च संपूर्णां वराहमृगसेविताम् ॥ ४३ ॥

Segmented

पश्य शीत-जलाम् च इमाम् सौमित्रे पुष्कर-आयुताम् चक्रवाक-अनुचरिताम् कारण्डव-निषेविताम् प्लवैः क्रौञ्चैः च सम्पूर्णाम् वराह-मृग-सेविताम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
शीत शीत pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
पुष्कर पुष्कर pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s
चक्रवाक चक्रवाक pos=n,comp=y
अनुचरिताम् अनुचर् pos=va,g=f,c=2,n=s,f=part
कारण्डव कारण्डव pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part
प्लवैः प्लव pos=n,g=m,c=3,n=p
क्रौञ्चैः क्रौञ्च pos=n,g=m,c=3,n=p
pos=i
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
वराह वराह pos=n,comp=y
मृग मृग pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part