Original

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् ।पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः ॥ ४२ ॥

Segmented

हिम-अन्ते पश्य सौमित्रे वृक्षाणाम् पुष्प-संभवम् पुष्प-मासे हि तरवः संघर्षाद् इव पुष्पिताः

Analysis

Word Lemma Parse
हिम हिम pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
पुष्प पुष्प pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s
पुष्प पुष्प pos=n,comp=y
मासे मास pos=n,g=m,c=7,n=s
हि हि pos=i
तरवः तरु pos=n,g=m,c=1,n=p
संघर्षाद् संघर्ष pos=n,g=m,c=5,n=s
इव इव pos=i
पुष्पिताः पुष्पित pos=a,g=m,c=1,n=p