Original

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ।विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः ॥ ४१ ॥

Segmented

विविधा विविधैः पुष्पैस् तैः एव नग-सानुषु विकीर्णैः पीत-रक्त-आभाः सौमित्रे प्रस्तराः कृताः

Analysis

Word Lemma Parse
विविधा विविध pos=a,g=m,c=1,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
पुष्पैस् पुष्प pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
नग नग pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
विकीर्णैः विकृ pos=va,g=n,c=3,n=p,f=part
पीत पीत pos=a,comp=y
रक्त रक्त pos=a,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
प्रस्तराः प्रस्तर pos=n,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part