Original

केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः ।शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा ।तिनिशा नक्त मालाश्च चन्दनाः स्यन्दनास्तथा ॥ ४० ॥

Segmented

केतक-उद्दालकाः च एव शिरीषाः शिंशपा धवाः शाल्मल्यः किंशुकाः च एव रक्ताः कुरबकास् तथा तिनिशा नक्तमालाः च चन्दनाः स्यन्दनास् तथा

Analysis

Word Lemma Parse
केतक केतक pos=n,comp=y
उद्दालकाः उद्दालक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शिरीषाः शिरीष pos=n,g=m,c=1,n=p
शिंशपा शिंशपा pos=n,g=f,c=1,n=p
धवाः धव pos=n,g=m,c=1,n=p
शाल्मल्यः शाल्मली pos=n,g=f,c=1,n=p
किंशुकाः किंशुक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
रक्ताः रक्त pos=a,g=m,c=1,n=p
कुरबकास् कुरबक pos=n,g=m,c=1,n=p
तथा तथा pos=i
तिनिशा तिनिश pos=n,g=m,c=1,n=p
नक्तमालाः नक्तमाल pos=n,g=m,c=1,n=p
pos=i
चन्दनाः चन्दन pos=n,g=m,c=1,n=p
स्यन्दनास् स्यन्दन pos=n,g=m,c=1,n=p
तथा तथा pos=i