Original

मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै ।भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ४ ॥

Segmented

माम् तु शोक-अभिसंतप्तम् आधयः पीडयन्ति वै भरतस्य च दुःखेन वैदेह्या हरणेन च

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
तु तु pos=i
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
आधयः आधि pos=n,g=m,c=1,n=p
पीडयन्ति पीडय् pos=v,p=3,n=p,l=lat
वै वै pos=i
भरतस्य भरत pos=n,g=m,c=6,n=s
pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
हरणेन हरण pos=n,g=n,c=3,n=s
pos=i