Original

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः ।अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः ॥ ३८ ॥

Segmented

नीपाः च वरणाः च एव खर्जूराः च सु पुष्पिताः अङ्कोलाः च कुरण्टाः च चूर्णकाः पारिभद्रकाः

Analysis

Word Lemma Parse
नीपाः नीप pos=n,g=m,c=1,n=p
pos=i
वरणाः वरण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
खर्जूराः खर्जूर pos=n,g=m,c=1,n=p
pos=i
सु सु pos=i
पुष्पिताः पुष्पित pos=a,g=m,c=1,n=p
अङ्कोलाः अङ्कोल pos=n,g=m,c=1,n=p
pos=i
कुरण्टाः कुरण्ट pos=n,g=m,c=1,n=p
pos=i
चूर्णकाः चूर्णक pos=n,g=m,c=1,n=p
पारिभद्रकाः पारिभद्रक pos=n,g=m,c=1,n=p