Original

केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः ।माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥ ३६ ॥

Segmented

केतक्यः सिन्दुवाराः च वासन्त्यः च सु पुष्पित माधव्यो गन्ध-पूर्ण च कुन्द-गुल्माः च सर्वशः

Analysis

Word Lemma Parse
केतक्यः केतकी pos=n,g=f,c=1,n=p
सिन्दुवाराः सिन्दुवार pos=n,g=m,c=1,n=p
pos=i
वासन्त्यः वासन्ती pos=n,g=f,c=1,n=p
pos=i
सु सु pos=i
पुष्पित पुष्पित pos=a,g=f,c=1,n=p
माधव्यो माधवी pos=n,g=f,c=1,n=p
गन्ध गन्ध pos=n,comp=y
पूर्ण पूर्ण pos=a,g=f,c=1,n=p
pos=i
कुन्द कुन्द pos=n,comp=y
गुल्माः गुल्म pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i