Original

पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः ।मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः ॥ ३५ ॥

Segmented

पम्पा-तीर-रुहाः च इमे संसक्ता मधु-गन्धिन् मालती-मल्लिका-षण्डाः करवीराः च पुष्पिताः

Analysis

Word Lemma Parse
पम्पा पम्पा pos=n,comp=y
तीर तीर pos=n,comp=y
रुहाः रुह pos=a,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
संसक्ता संसञ्ज् pos=va,g=m,c=1,n=p,f=part
मधु मधु pos=n,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=1,n=p
मालती मालती pos=n,comp=y
मल्लिका मल्लिका pos=n,comp=y
षण्डाः षण्ड pos=n,g=m,c=1,n=p
करवीराः करवीर pos=n,g=m,c=1,n=p
pos=i
पुष्पिताः पुष्पित pos=a,g=m,c=1,n=p