Original

अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः ।विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥ ३३ ॥

Segmented

अधिकम् शैल-राजः ऽयम् धातुभिस् तु विभूषितः विचित्रम् सृजते रेणुम् वायु-वेग-विघट्टितम्

Analysis

Word Lemma Parse
अधिकम् अधिक pos=a,g=n,c=2,n=s
शैल शैल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धातुभिस् धातु pos=n,g=m,c=3,n=p
तु तु pos=i
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
विचित्रम् विचित्र pos=a,g=m,c=2,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
रेणुम् रेणु pos=n,g=m,c=2,n=s
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
विघट्टितम् विघट्टय् pos=va,g=m,c=2,n=s,f=part