Original

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् ।यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव ॥ ३ ॥

Segmented

सौमित्रे पश्य पम्पायाः काननम् शुभ-दर्शनम् यत्र राजन्ति शैल-आभाः द्रुमाः स शिखराः इव

Analysis

Word Lemma Parse
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पम्पायाः पम्पा pos=n,g=f,c=6,n=s
काननम् कानन pos=n,g=n,c=2,n=s
शुभ शुभ pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
राजन्ति राज् pos=v,p=3,n=p,l=lat
शैल शैल pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
pos=i
शिखराः शिखर pos=n,g=m,c=1,n=p
इव इव pos=i