Original

तां विनाथ विहंगोऽसौ पक्षी प्रणदितस्तदा ।वायसः पादपगतः प्रहृष्टमभिनर्दति ॥ २४ ॥

Segmented

ताम् विना अथ विहंगो ऽसौ पक्षी प्रणदितस् तदा वायसः पादप-गतः प्रहृष्टम् अभिनर्दति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
विना विना pos=i
अथ अथ pos=i
विहंगो विहंग pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
प्रणदितस् प्रणद् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
वायसः वायस pos=n,g=m,c=1,n=s
पादप पादप pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रहृष्टम् प्रहृष् pos=va,g=n,c=2,n=s,f=part
अभिनर्दति अभिनर्द् pos=v,p=3,n=s,l=lat