Original

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः ।तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ २३ ॥

Segmented

एष पुष्प-वहः वायुः सुख-स्पर्शः हिम-आवहः ताम् विचिन्तयतः कान्ताम् पावक-प्रतिमः मम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
सुख सुख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
हिम हिम pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विचिन्तयतः विचिन्तय् pos=va,g=m,c=6,n=s,f=part
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
पावक पावक pos=n,comp=y
प्रतिमः प्रतिम pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s