Original

वदन्ति रावं मुदिताः शकुनाः संघशः कलम् ।आह्वयन्त इवान्योन्यं कामोन्मादकरा मम ॥ २१ ॥

Segmented

वदन्ति रावम् मुदिताः शकुनाः संघशः कलम् आह्वयन्त इव अन्योन्यम् काम-उन्माद-कराः मम

Analysis

Word Lemma Parse
वदन्ति वद् pos=v,p=3,n=p,l=lat
रावम् राव pos=n,g=m,c=2,n=s
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
शकुनाः शकुन pos=n,g=m,c=1,n=p
संघशः संघशस् pos=i
कलम् कल pos=a,g=n,c=2,n=s
आह्वयन्त आह्वा pos=v,p=3,n=p,l=lat
इव इव pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
उन्माद उन्माद pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s