Original

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ २० ॥

Segmented

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे पुष्प-भार-समृद्धानाम् वनानाम् शिशिरात्यये

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
निष्फलानि निष्फल pos=a,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
पुष्प पुष्प pos=n,comp=y
भार भार pos=n,comp=y
समृद्धानाम् समृध् pos=va,g=n,c=6,n=p,f=part
वनानाम् वन pos=n,g=n,c=6,n=p
शिशिरात्यये शिशिरात्यय pos=n,g=m,c=7,n=s