Original

तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे ।स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ॥ २ ॥

Segmented

तस्य दृष्ट्वा एव ताम् हर्षाद् इन्द्रियाणि चकम्पिरे स काम-वशम् आपन्नः सौमित्रिम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
चकम्पिरे कम्प् pos=v,p=3,n=p,l=lit
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan