Original

मयूरस्य वने नूनं रक्षसा न हृता प्रिया ।मम त्वयं विना वासः पुष्पमासे सुदुःसहः ॥ १९ ॥

Segmented

मयूरस्य वने नूनम् रक्षसा न हृता प्रिया मम त्व् अयम् विना वासः पुष्पमासे सु दुःसहः

Analysis

Word Lemma Parse
मयूरस्य मयूर pos=n,g=m,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
नूनम् नूनम् pos=i
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
pos=i
हृता हृ pos=va,g=f,c=1,n=s,f=part
प्रिया प्रिय pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
त्व् तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विना विना pos=i
वासः वास pos=n,g=m,c=1,n=s
पुष्पमासे पुष्पमास pos=n,g=m,c=7,n=s
सु सु pos=i
दुःसहः दुःसह pos=a,g=m,c=1,n=s