Original

शिखिनीभिः परिवृता मयूरा गिरिसानुषु ।मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ॥ १७ ॥

Segmented

शिखिनीभिः परिवृता मयूरा गिरि-सानुषु मन्मथ-अभिपरीतस्य मम मन्मथ-वर्धनाः

Analysis

Word Lemma Parse
शिखिनीभिः शिखिनी pos=n,g=f,c=3,n=p
परिवृता परिवृ pos=va,g=m,c=1,n=p,f=part
मयूरा मयूर pos=n,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
मन्मथ मन्मथ pos=n,comp=y
अभिपरीतस्य अभिपरी pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
मन्मथ मन्मथ pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p