Original

मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् ।संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः ॥ १६ ॥

Segmented

माम् हि सा मृगशावाक्षी चिन्ता-शोक-बलात्कृतम् संतापयति सौमित्रे क्रूरः चैत्र-वन-अनिलः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
मृगशावाक्षी मृगशावाक्षी pos=n,g=f,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
शोक शोक pos=n,comp=y
बलात्कृतम् बलात्कृत pos=a,g=m,c=2,n=s
संतापयति संतापय् pos=v,p=3,n=s,l=lat
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
क्रूरः क्रूर pos=a,g=m,c=1,n=s
चैत्र चैत्र pos=n,comp=y
वन वन pos=n,comp=y
अनिलः अनिल pos=n,g=m,c=1,n=s