Original

विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः ।भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ॥ १५ ॥

Segmented

विमिश्रा विहगाः पुंभिः आत्म-व्यूह-अभिनन्दिताः भृङ्गराज-प्रमुदिताः सौमित्रे मधुर-स्वराः

Analysis

Word Lemma Parse
विमिश्रा विमिश्र pos=a,g=m,c=1,n=p
विहगाः विहग pos=n,g=m,c=1,n=p
पुंभिः पुंस् pos=n,g=m,c=3,n=p
आत्म आत्मन् pos=n,comp=y
व्यूह व्यूह pos=n,comp=y
अभिनन्दिताः अभिनन्द् pos=va,g=m,c=1,n=p,f=part
भृङ्गराज भृङ्गराज pos=n,comp=y
प्रमुदिताः प्रमुद् pos=va,g=m,c=1,n=p,f=part
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
मधुर मधुर pos=a,comp=y
स्वराः स्वर pos=n,g=m,c=1,n=p