Original

मां हि शोकसमाक्रान्तं संतापयति मन्मथः ।हृष्टः प्रवदमानश्च समाह्वयति कोकिलः ॥ १३ ॥

Segmented

माम् हि शोक-समाक्रान्तम् संतापयति मन्मथः हृष्टः प्रवदमानः च समाह्वयति कोकिलः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
हि हि pos=i
शोक शोक pos=n,comp=y
समाक्रान्तम् समाक्रम् pos=va,g=m,c=2,n=s,f=part
संतापयति संतापय् pos=v,p=3,n=s,l=lat
मन्मथः मन्मथ pos=n,g=m,c=1,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
प्रवदमानः प्रवद् pos=va,g=m,c=1,n=s,f=part
pos=i
समाह्वयति समाह्वा pos=v,p=3,n=s,l=lat
कोकिलः कोकिल pos=n,g=m,c=1,n=s