Original

अयं वसन्तः सौमित्रे नानाविहगनादितः ।सीतया विप्रहीणस्य शोकसंदीपनो मम ॥ १२ ॥

Segmented

अयम् वसन्तः सौमित्रे नाना विहग-नादितः सीतया विप्रहीणस्य शोक-संदीपनः मम

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
वसन्तः वसन्त pos=n,g=m,c=1,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
नाना नाना pos=i
विहग विहग pos=n,comp=y
नादितः नादय् pos=va,g=m,c=1,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
विप्रहीणस्य विप्रहा pos=va,g=m,c=6,n=s,f=part
शोक शोक pos=n,comp=y
संदीपनः संदीपन pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s