Original

पुष्पिताग्रांश्च पश्येमान्कर्णिकारान्समन्ततः ।हाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव ॥ ११ ॥

Segmented

पुष्पित-अग्रान् च पश्य इमान् कर्णिकारान् समन्ततः हाटक-प्रतिसंछन्नान् नरान् पीत-अम्बरान् इव

Analysis

Word Lemma Parse
पुष्पित पुष्पित pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
इमान् इदम् pos=n,g=m,c=2,n=p
कर्णिकारान् कर्णिकार pos=n,g=m,c=2,n=p
समन्ततः समन्ततः pos=i
हाटक हाटक pos=n,comp=y
प्रतिसंछन्नान् प्रतिसंछद् pos=va,g=m,c=2,n=p,f=part
नरान् नर pos=n,g=m,c=2,n=p
पीत पीत pos=a,comp=y
अम्बरान् अम्बर pos=n,g=m,c=2,n=p
इव इव pos=i