Original

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ।संसक्तशिखरा शैला विराजन्ति महाद्रुमैः ॥ १० ॥

Segmented

गिरि-प्रस्थेषु रम्येषु पुष्पवद्भिः मनोरमैः संसक्त-शिखराः शैला विराजन्ति महा-द्रुमैः

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
प्रस्थेषु प्रस्थ pos=n,g=m,c=7,n=p
रम्येषु रम्य pos=a,g=m,c=7,n=p
पुष्पवद्भिः पुष्पवत् pos=a,g=m,c=3,n=p
मनोरमैः मनोरम pos=a,g=m,c=3,n=p
संसक्त संसञ्ज् pos=va,comp=y,f=part
शिखराः शिखर pos=n,g=m,c=1,n=p
शैला शैल pos=n,g=m,c=1,n=p
विराजन्ति विराज् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
द्रुमैः द्रुम pos=n,g=m,c=3,n=p