Original

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥ १ ॥

Segmented

स ताम् पुष्करिणीम् गत्वा पद्म-उत्पल-झष-आकुलाम् रामः सौमित्रि-सहितः विललाप आकुल-इन्द्रियः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पुष्करिणीम् पुष्करिन् pos=a,g=f,c=2,n=s
गत्वा गम् pos=vi
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
झष झष pos=n,comp=y
आकुलाम् आकुल pos=a,g=f,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रि सौमित्रि pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
आकुल आकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s