Original

प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला ।यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ।किं करोमीति च मया व्याहृतं द्विजसंनिधौ ॥ ९ ॥

Segmented

प्रसीदन्तु भवन्तो मे ह्रीः एषा हि मे अतुला यदि ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः किम् करोमि इति च मया व्याहृतम् द्विज-संनिधौ

Analysis

Word Lemma Parse
प्रसीदन्तु प्रसद् pos=v,p=3,n=p,l=lot
भवन्तो भवत् pos=a,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
अतुला अतुल pos=a,g=f,c=1,n=s
यदि यदि pos=i
ईदृशैः ईदृश pos=a,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
विप्रैः विप्र pos=n,g=m,c=3,n=p
उपस्थेयैः उपस्था pos=va,g=m,c=3,n=p,f=krtya
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
द्विज द्विज pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s