Original

मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् ।कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ॥ ८ ॥

Segmented

मया तु वचनम् श्रुत्वा तेषाम् एवम् मुखाच् च्युतम् कृत्वा चरणशुश्रूषाम् वाक्यम् एतद् उदाहृतम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
मुखाच् मुख pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=n,c=1,n=s,f=part
कृत्वा कृ pos=vi
चरणशुश्रूषाम् चरणशुश्रूषा pos=n,g=f,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part