Original

ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः ।अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ॥ ७ ॥

Segmented

ते भक्ष्यमाणा मुनयो दण्डक-अरण्य-वासिनः अस्मान् अभ्यवपद्य इति माम् ऊचुः द्विजसत्तमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भक्ष्यमाणा भक्ष् pos=va,g=m,c=1,n=p,f=part
मुनयो मुनि pos=n,g=m,c=1,n=p
दण्डक दण्डक pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
अभ्यवपद्य अभ्यवपद् pos=v,p=2,n=s,l=lot
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p