Original

काले काले च निरता नियमैर्विविधैर्वने ।भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ॥ ६ ॥

Segmented

काले काले च निरता नियमैः विविधैः वने भक्ष्यन्ते राक्षसैः भीमैः नर-मांस-उपजीविभिः

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
निरता निरम् pos=va,g=m,c=1,n=p,f=part
नियमैः नियम pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
वने वन pos=n,g=n,c=7,n=s
भक्ष्यन्ते भक्ष् pos=v,p=3,n=p,l=lat
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
भीमैः भीम pos=a,g=m,c=3,n=p
नर नर pos=n,comp=y
मांस मांस pos=n,comp=y
उपजीविभिः उपजीविन् pos=a,g=m,c=3,n=p