Original

वसन्तो धर्मनिरता वने मूलफलाशनाः ।न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥ ५ ॥

Segmented

वसन्तो धर्म-निरताः वने मूल-फल-अशनाः न लभन्ते सुखम् भीता राक्षसैः क्रूर-कर्मभिः

Analysis

Word Lemma Parse
वसन्तो वस् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
pos=i
लभन्ते लभ् pos=v,p=3,n=p,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
क्रूर क्रूर pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p