Original

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।मां सीते स्वयमागम्य शरण्याः शरणं गताः ॥ ४ ॥

Segmented

ते च आर्ताः दण्डक-अरण्ये मुनयः संशित-व्रताः माम् सीते स्वयम् आगम्य शरण्याः शरणम् गताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
आर्ताः आर्त pos=a,g=m,c=1,n=p
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
सीते सीता pos=n,g=f,c=8,n=s
स्वयम् स्वयम् pos=i
आगम्य आगम् pos=vi
शरण्याः शरण्य pos=a,g=m,c=1,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part