Original

किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥ ३ ॥

Segmented

किम् तु वक्ष्याम्य् अहम् देवि त्वया एव उक्तम् इदम् वचः क्षत्रियैः धार्यते चापो न आर्त-शब्दः भवेद् इति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
वक्ष्याम्य् वच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
धार्यते धारय् pos=v,p=3,n=s,l=lat
चापो चाप pos=n,g=m,c=1,n=s
pos=i
आर्त आर्त pos=a,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i